A 971-7 Dakṣiṇāmūrtimantroddhāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 971/7
Title: Dakṣiṇāmūrtimantroddhāra
Dimensions: 25 x 9.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1518
Remarks:


Reel No. A 971-7 Inventory No. 15864

Title Dakṣiṇāmūrtimantroddhāra

Remarks assigned to the Śāradātilaka

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 9.5 cm

Folios 2

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title da. mū. pra. and in the lower right-hand margin under the word śivaḥ

Place of Deposit NAK

Accession No. 1/1518

Manuscript Features

MS comtains 19th chapter of the Śāradātilaka.

Excerpts

Beginning

❖ śrīdakṣiṇāmūrttaye namaḥ || ||

atha vakṣye mantraratnaṃ samastapuruṣārthadam |

avāpuryyena japtena (!) divyajñā(2)naṃ munīśvarāḥ ||

dakṣiṇāmūrttaye pūrvvaṃ tubhyaṃ padam anantaram |

ṣaṭamūlapadasyānte (!) padaṃ paścān nivāsine ||

(3) dhyānaikaniratāṅgāya paścād brūyān namaḥpadam ||

rudrāya śambhavetāra śaktir uddhoyam īritaḥ || (fol. 1r1–3)

End

ayutaṃ prajapet (!) maṃtraṃ bhūyasīṃ śriyam āpnuyāt ||

bhuñjāna[[ḥ]] prayato maṃ(8)trī gomūtre śriyam odanam ||

bhikṣānnam athavā mamtram ayutaṃ dvitayaṃ japet ||

śuśrutaṃ vedaśāstrādīn vyācaste (!) nātra saṃśayaḥ ||

siddhagaṃ(9)dharvvamunibhiḥ yyogindrair api sevitau (!) ||

jñānavāgarthināṃ prītyai kathitau maṃtranāyakau || (fol. 2v7–9)

Colophon

iti sāradātilake (!) uṇaviṃśo (!)  || (fol. 2v9)

Microfilm Details

Reel No. A 971/7

Date of Filming 23-12-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols.1v–2r,

Catalogued by MS

Date 29-11-2006

Bibliography